वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣡मु꣢ प्रि꣣यो꣡ मृ꣢ज्यते꣣ सा꣢नौ꣣ अ꣡व्ये꣢ य꣣श꣡स्त꣢रो य꣣श꣢सां꣣ क्षै꣡तो꣢ अ꣣स्मे꣢ । अ꣣भि꣡ स्व꣢र꣣ ध꣡न्वा꣢ पू꣣य꣡मा꣢नो यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१४०१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समु प्रियो मृज्यते सानौ अव्ये यशस्तरो यशसां क्षैतो अस्मे । अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥१४०१॥

मन्त्र उच्चारण
पद पाठ

स꣢म् । उ꣣ । प्रियः꣢ । मृ꣣ज्यते । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । य꣣श꣡स्त꣢रः । य꣣श꣡सा꣢म् । क्षै꣡तः꣢꣯ । अ꣣स्मे꣢इति꣢ । अ꣣भि꣢ । स्व꣣र । ध꣡न्व꣢꣯ । पू꣣य꣡मा꣢नः । यू꣣य꣢म् । पा꣣त । स्व꣣स्ति꣡भिः꣢ । सु꣣ । अस्ति꣡भिः꣢꣯ । स꣡दा꣢꣯ । नः꣣ ॥१४०१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1401 | (कौथोम) 6 » 2 » 8 » 3 | (रानायाणीय) 12 » 3 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में विद्वान् को कहा गया है।

पदार्थान्वयभाषाः -

हे विद्वन् ! (क्षैतः) भूमि के निवासी, (यशसाम्) यशस्वियों के मध्य (यशस्तरः) अत्यधिक यशस्वी, (प्रियः) सबके प्रिय आप (अस्मे) हमारे लिए (अव्ये सानौ) राष्ट्र भूमि के उच्चपद पर (संमृज्यते उ) अलङ्कृत वा अभिषिक्त किये जा रहे हो। (पूयमानः) पवित्र किये जाते हुए आप (धन्व) अन्तरिक्ष को (अभि स्वर) जयघोषों से गुँजा दो। हे विद्वानो ! (यूयम्) आप लोग (स्वस्तिभिः) कल्याणों से (नः) हम राष्ट्रवासियों की (सदा) हमेशा (पात) रक्षा करते रहो ॥३॥

भावार्थभाषाः -

राष्ट्र में पवित्र आचरणवाले विद्वानों को ही उच्च पदों पर प्रतिष्ठित करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ विद्वानुच्यते।

पदार्थान्वयभाषाः -

हे विद्वन् ! (क्षैतः) क्षितिः पृथिवी तस्यां विद्यमानः (यशसाम्) यशस्विनां मध्ये (यशस्तरः) यशस्वितरः (प्रियः) सर्वेषां स्नेहभाजनभूतो भवान् (अस्मे) अस्मदर्थम् (अव्ये सानौ) राष्ट्रभूमेः उच्चपदे। [अविः पृथिवी तस्या इदम् अव्यम्।] (सं मृज्यते उ) अलङ्क्रियते अभिषिच्यते वा। (पूयमानः) पवित्रीक्रियमाणः त्वम् (धन्व) अन्तरिक्षम्। [धन्व इति अन्तरिक्षनाम। निघं० १।३। धन्व अन्तरिक्षं धन्वन्त्यस्मादापः निरु० ५।५।] (अभि स्वर) अभिशब्दय, जयघोषैरन्तरिक्षमापूरयेत्यर्थः। [स्वृ शब्दोपतापयोः, भ्वादिः।] हे विद्वांसः ! (यूयम् स्वस्तिभिः) कल्याणैः (नः) अस्मान् राष्ट्रवासिनः (सदा) नित्यम् (पात) रक्षत ॥३॥

भावार्थभाषाः -

राष्ट्रे पवित्राचरणा विद्वांस एवोच्चपदेषु प्रतिष्ठापनीयाः ॥३॥